0 Comment
श्री भैरव तांण्डव स्तोत्रम् (Sri Bhairava Thandava Stotram) अथ भैरव तांण्डव स्तोत्र ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् । लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।। डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् । भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।। चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् । किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।। करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् । भज भज... Read More