Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Datta Panjara Stotram

శ్రీ దత్త పంజర స్తోత్రం (Sri Datta Panjara Stotram) ఓం నమో భగవతే దత్తత్రేయాయ, మహాగంభీరాయ, వైకుంట వాసాయ శంఖచక్రగాధాత్రి శూల ధారిణే, వేణునాదాయ, దుష్టసంహారకాయ, శిష్టపరిపాలకాయ, నారాయణాస్త్రధారిణే, చిద్రూపాయ, ప్రజ్ఞాన బ్రహ్మమహా వాక్యాయ, సకలోకైక సన్నుతాయ, సచ్చిదానందాయ, సకలలోక...

Sri Rudra Mala Mantram

శ్రీ రుద్ర మాలా మంత్రం  (Sri Rudra Mala Mantra) ఓం నమో భగవతే శ్రీ శివాయనమః, వం వం వరదాయ రుద్రాయ ఓంకార రూపాయ పార్వతీ ప్రియాయ సకలదురిత విదూరాయ సచ్చితానంద విగ్రహాయ ఐం ఐం ఐం ఐం ఐం...

Sri Vishwaroopa Pratyangira Khadgamala Stotram

శ్రీ విశ్వరూప ప్రత్యంగిరా ఖడ్గమాలా స్తోత్రమ్ (Sri Vishwaroopa Pratyangira Khadgamala Stotram) వినియోగః ఓం అస్యశ్రీ విశ్వరూప ప్రత్యంగిరా ఖడ్గమాలా మంత్రస్య అఘోర ఋషిః, శ్రీ విశ్వరూప ప్రత్యంగిరాదేవతా, ఉష్ణిక్ ఛందః, ఆం బీజం, హ్రీం శక్తిః, క్రోం కీలకం...

Sri Subrahmanya Mantra Sammelana Trishati

శ్రీ సుబ్రహ్మణ్య మంత్ర సమ్మేళన త్రిశతి (Sri Subrahmanya Mantra Sammelana Trishati) అథవా శ్రీ శత్రుసంహార శివసుబ్రహ్మణ్యత్రిశతి సృష్టి-స్థితి-సంహార-తిరోధాన-అనుగ్రహ-పంచకృత్య- పంచబ్రహ్మ-హృదయాద్యంగ-శివపంచాక్షర- అకారాదిక్షకారాంతమాతృకా-వర్ణం-సబీజమూలమంత్రసమ్మేలనాత్మక- శ్రీసుబ్రహ్మణ్యసర్వశత్రుసంహార-త్రిశత్యర్చనా .. వందే గురుం గణపతిం స్కందమాదిత్యమంబికాం . దుర్గాం సరస్వతీం లక్ష్మీం సర్వకార్యార్థసిద్ధయే .. మహాసేనాయ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!