Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Srinivasa Vidya

శ్రీ శ్రీనివాస విద్య (Sri Srinivasa Vidya) శుక్లపక్షం (పాడ్యమి నుండి పౌర్ణమి వరకు) ఓం హిరణ్యవర్ణాం హరిణీం సువర్ణ రజతస్రజామ్ చంద్రాం హిరణ్మయీం లక్ష్మీం జాతవేదో మఆవహ సహస్ర’శీర్-షా పురు’షః | సహస్రాక్షః సహస్ర’పాత్ | స భూమిం’ విశ్వతో’...

Sri Kalabhairava Dasanama Stotram

శ్రీ కాలభైరవ దశనామ స్తోత్రం (Sri Kala bhairava Dasa nama Stotram) కపాలీ కుండలీ భీమో భైరవో భీమవిక్రమః వ్యాలోపవీతీ కవచీ శూలీ శూర: శివప్రియా: | ఏతాని దశ నామాని ప్రాతరుత్ధాయ యః పటేత్ భైరవీ యాతనానస్యాద్ భయం...

Sri Yantrodharaka Hanuman Stotram

శ్రీ యంత్రోద్ధారక హనుమత్ స్తోత్రం (Sri Yantrodharaka Hanuman Stotram) నమామి దూతం రామస్య, సుఖదం చ సురద్రుమం ౹ పీనవృత మహాబాహుం, సర్వశతృ నివారణం ॥ నానారత్న సమాయుక్త, కుండలాది విరాజితం ౹ సర్వదాభీష్ట దాతారం, సతాం వై దృడ...

Sri Swarnakarshana Bhairava Sahasranama Stotram

శ్రీ స్వర్ణాకర్షణ భైరవ సహస్రనామ స్తోత్రమ్(Sri Swarnakarshana Bhairava Sahasranama Stotram) శ్రీ గణేశాయ నమః । కైలాసశిఖరే రమ్యే దేవదేవం జగద్గురుమ్ । పప్రచ్ఛ పార్వతీకాన్తం శఙ్కరం లోకనాయకమ్ ॥ ౧॥ పార్వత్యువాచ । దేవదేవ మహాదేవ సర్వజ్ఞ సుఖదాయక...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!