Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Budha Graha Stotram

శ్రీ బుధ గ్రహ స్తోత్రము (Sri Budha Graha Stotram) ప్రియంగు గుళికా శ్యామం రూపేణా ప్రతిమం బుధం । సౌమ్యం సౌమ్య సత్వ గుణోపేతం తం బుధం ప్రణమామ్యహం॥ ధ్యానం భుజైశ్చతుర్భిర్వరదాభయాసి- గదా వహంతం సుముఖం ప్రశాంతమ్ | పీతప్రభం...

Sri Dakshinamurthi Varnamala Stotram

శ్రీ దక్షిణామూర్తి వర్ణమాలా స్తోత్రం  (Sri Dakshinamurthi Varnamala Stotram) ఓమిత్యేతద్యస్య బుధైర్నామ గృహీతం యద్భాసేదం భాతి సమస్తం వియదాది యస్యాజ్ఞాతః స్వస్వపదస్థా విధిముఖ్యాస్తం ప్రత్యంచం దక్షిణవక్త్రం కలయామి || ౧ || నమ్రాంగాణాం భక్తిమతాం యః పురుషార్థాన్దత్వా క్షిప్రం హంతి...

Sri Venkateswara Dwadasa Manjari Stotram

శ్రీ వేంకటేశ్వర ద్వాదశమంజరికా స్తోత్రం (Sri Venkateswara Dwadasa Manjari Stotram) 1) శ్రీకల్యాణ గుణోల్లాసం చిద్విలాసం మహౌజసమ్ శేషాద్రిమస్తకావాసం శ్రీనివాసం భజామహే || 2) వారాహవేష భూలోకం లక్ష్మీ మోహనవిగ్రహమ్ | వేదాంతగోచరం దేవం వేంకటేశం భజామహే || 3)...

Sri Annapurna Ashtottara Shatanamavali

శ్రీ అన్నపూర్ణా దేవీ అష్టోత్తర శతనామావళి (Sri Annapurna Devi Ashtottara Sathanamavali) ఓం అన్నపూర్ణాయై నమః ఓం శివాయై నమః ఓం భీమాయై నమః ఓం పుష్ట్యై నమః ఓం సరస్వత్యై నమః ఓం సర్వజ్ఞాయై నమః ఓం పార్వ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!