Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Deepa Lakshmi Stotram

శ్రీ దీపలక్ష్మీ స్తోత్రం (Sri Deepa Lakshmi Stotram) దీపస్త్వమేవ జగతాం దయితా రుచిస్తే, దీర్ఘం తమః ప్రతినివృత్యమితం యువాభ్యామ్ । స్తవ్యం స్తవప్రియమతః శరణోక్తివశ్యం స్తోతుం భవన్తమభిలష్యతి జన్తురేషః ॥ దీపః పాపహరో నౄణాం దీప ఆపన్నివారకః దీపో విధత్తే...

Sri Venkateswara Bhujanga Stotram

శ్రీ వేంకటేశ్వర భుజంగ స్తోత్రం (Sri Venkateswara Bhujanga Stotram) సప్తాచలవాసభక్తహృదయనిలయం పద్మావతీహృదయవాసభక్తకోటివందితం భానుశశీకోటిభాసమందస్మితాననం నయనద్వయదాయకం శ్రీవేంకటేశ్వరం || 1 || పుష్కరిణీతీర్థవాసకలికల్మషఘ్నం అన్నమార్యాదిభక్తసేవ్యపాదపంకజం బ్రహ్మేంద్రాదేవగణపూజితాంఘ్రిం నయనద్వయదాయకం శ్రీవేంకటేశ్వరం || 2 || అన్నదానప్రియశ్రీవకుళాత్మజం ఆనందనిలయవాససర్వాభయహస్తం ఆశపాశమోహనాశజ్ఞానఫలదాయకం నయనద్వయదాయకం శ్రీవేంకటేశ్వరం ||...

Lingodbhava Gadhyam

Lingodbhava Gadhyam జయ జయ శివ లింగ జ్యోతిర్మహాలింగ లింగోద్భవ శ్రీ మహాలింగ వేదత్రయీ లింగ నిర్లింగ సంస్పర్శ లింగ క్షమా లింగ సద్భావ లింగ స్వభావైక లింగ దిగ్దేశ కాల వ్యవఛ్చేద రాహిత్య లింగ స్వయంభూ మహాలింగ పాతాళలింగ క్రియాలింగ...

Sri Varahi Devi Stuthi

శ్రీ వరాహీ దేవీ స్తుతి (Sri Varahi Devi Stuthi) ధ్యానం: కృష్ణ వర్ణాం తు వారాహీం మహిషస్తాం మహోదరీమ్ వరదాం దండినీం ఖడ్గం బిభ్రతీమ్ దక్షిణే కరే ఖేట పాత్రా2భయాన వామే సూకరాస్యాం భజామ్యహం స్తుతి నమోస్తు దేవి వారాహి...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!