Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Siddeshwari Devi Kavacham

శ్రీ  సిద్దేశ్వరి దేవి కవచం (Sri Siddeshwari Devi Kavacham) సంసారతారణీ సిద్దా పూర్వశ్యామ్‌ పాతుమాంసదా బ్రాహ్మణి పాతు చాగ్నేయం దక్షిణే దక్షిణ్‌ ప్రియా || 1 || నేకృత్యాంచండముండాచ పాతుమాం సర్వతాసదా త్రిరూప సాంతాదేవి ప్రతీక్షం పాతుమాం సదా ||...

Sri Bagalamukhi Pancharatna Stotram

श�?री बगलाम�?खी पञ�?जरन�?यासस�?तोत�?रम�? (Sri Bagalamukhi Pancharatna Stotram) बगला पूर�?वतो रक�?षेद�? आग�?नेय�?यां च गदाधरी । पीताम�?बरा दक�?षिणे च स�?तम�?भिनी चैव नैरृते ॥ १॥ जिह�?वाकीलिन�?यतो रक�?षेत�? पश�?चिमे सर�?वदा हि माम�? । वायव�?ये...

Sri Aditya Hrudayam Ashtottara Shatanamavali

శ్రీ ఆదిత్య హృదయ అష్టోత్ర శతనామావళి (Sri Aditya Hrudayam Ashtottara Shatanamavali) ఓం సర్వదేవాత్మకాయ నమః ఓం తేజస్వినే నమః ఓం రశ్మిబావనాయ నమః ఓం దేవాసురగణలోకపాలాయ నమః ఓం బ్రహ్మణే నమః ఓం విష్ణవే నమః ఓం శివాయ...

Sri Bala Shanti Stotram

శ్రీ బాలా శాంతి స్తోత్రం (Sri Bala Shanti Stotram) శ్రీ భైరవ ఉవాచ జయ దేవి జగద్ధాత్రి జయ పాపౌఘహారిణి, జయ దుఃఖప్రశమని శాంతిర్భవ మమార్చనే  ll 1 ll శ్రీబాలే పరమేశాని జయ కల్పాంతకారిణి, జయ సర్వవిపత్తిఘ్నే శాంతిర్భవ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!