0 Comment
శ్రీ చండికా అష్టకం (Sri Chandika Ashtakam) श्री चण्डिकाष्टकम् (Sri Chandika Ashtakam in Hindi) सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै- दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः । कृतामलाऽवलाकलेवरं वरं भजामहे महेशमानसाश्रयन्वहो महो महोदयम् ॥ १॥ विशाल-शैलकन्दरान्तराल-वासशालिनीं त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् । उमामुपासितां सुरैरूपास्महे महेश्वरीं परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २॥ अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे समानयन्ति मूर्द्धरागत परागमंघ्रिजम् । महाविरागिशंकराऽनुरागिणीं नुरागिणी स्मरामि चेतसाऽतसीमुमामवाससं नुताम्... Read More