Home » Stotras » Sri Pitambara Ashtakam

Sri Pitambara Ashtakam

श्री पीताम्बराष्टकम् (Sri Pitambara Ashtakam)

ज्ञेयं नित्यं विशुद्धं यदपि नुतिशतैर्बोधितं वेदवाक्यैः
सच्चिद्रूपं प्रसन्नं विलसितमखिलं शक्तिरूपेण ज्ञातुम् ।
शक्यं चैतां प्रजुष्टां भवविलयकरीं शुद्धसंवित्स्वरूपां
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ १॥

गौराभां शुभ्रदेहां दनुजकुलहरां ब्रह्मरूपां तुरीयां
वज्रं पाशं च जिह्वामसुरभयकरीं लौहबद्धां गदाख्याम् ।
हस्तैर्नित्यं वहन्तीं द्विजवरमुकुटां स्वर्णसिंहासनस्थां
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ २॥

कौर्मरूपं विधात्रीं कृतयुगसमये स्तब्धरूपां स्थिराख्यां
हारिद्रे दिव्यदेहां विबुधगणनुतां विष्णुना वन्दितां ताम् ।
आनर्चुः स्कन्दमुख्याः स्मरहरमहिलां तारके संविवृद्धे
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ३॥

आधारे तत्वरूपां त्रिबलयसहितां योगिवृन्दैः सुध्येयां
पीतां रुद्रेण सार्ध रतिरसनिरतां चिन्तयित्वा मनोज्ञाम् ।
गद्यं पद्यं लभन्ते नवरसभरितं सान्द्रचन्द्रांशुवर्णा
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ४॥

मायाबीजं महोग्रं पशुजभयहरं भूमियुक्तं जपन्ति
पुत्रैः पौत्रैः समेताः प्रणिहितमनसः प्राप्य भोगान् समस्तान् ।
लब्ध्वा चान्ते विमोक्षं विगतभवभया मोदमाना भवन्ति
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ५॥

ध्यानं मातस्त्वदीयं जपमनुसततं मन्त्रराजस्य नित्यं दुष्टैः
कृत्या स्वरूपा बलग इति कृता आशु शान्तिं प्रयान्ति ।
तस्मादाख्यां त्वदीयां द्विभुजपरिणतामुग्रवेषां सुभीमां
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ६॥

जप्त्वा बीजं त्वदीयं यदि तव सुजनो याति विद्वेषिमध्ये
रूपं दृष्ट्वा तदीयं रिपुजनसकलः स्तम्भनं याति शीघ्रम् ।
गर्वी सर्वत्वमेति श्रवणपथगते नामवर्णे त्वदीये
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ७॥

ब्रह्मा विष्णुर्महेशो जपति तव मनुं भावयुक्तं महेशि!
लब्ध्वा कामं स्वरूपं समरसनिरता दिव्यभावं भजन्ते ।
तामेवाहं भवानीं भवसुखविरतो भावयुक्तं स्मरामि
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ८॥

धन्यास्ते भक्तियुक्ताः सततजपपरा हीनवर्णेऽपि जाता
वैमुख्ये लग्नचित्ता यदपि कुलपरा नो प्रशस्याः कदाचित् ।
इत्थं सञ्चिन्त्य मातः । प्रतिदिनममलं नामरूपं त्वदीयं
सर्व सन्त्यज्य नित्यं सततभयहरे! कीर्तये सर्वदाऽहम् ॥ ९॥

स्तोत्रेणाऽनेन देवेशि! कृपां कृत्वा ममोपरि ।
बगलामुखि! मे चित्ते वासं कुरु सदाशिवे! ॥ १०॥

यः कश्चित् प्रपठेन्नित्यं प्रातरुत्थाय भक्तितः ।
तस्य पीताम्बरा देवी शीघ्रं तुष्टिं समेष्यति ॥ ११॥

प्रयतो ध्यानसंयुक्तो जपान्ते यः पठेत् सुधीः ।
धनधान्यादिसम्पन्नः सान्निध्यं प्राप्नुयाद् द्रुतम् ॥ १२॥

ॐ इति श्रीपीताम्बराष्टकं समाप्तम ।

इदं श्रीपीताम्बराष्टकं श्रीपरमहंसपरिव्राजकाचार्यवर्यैः
श्रीस्वामि पादैरकारि तेषां शुभप्रेरणया दतियानगरस्य
श्रीवनखण्डेश्वरस्य सन्निधौ श्रीपीताम्बरभगवत्याः
स्थापनं ज्येष्ठकृष्णस्य पञ्चभ्यां तिथौ सम्वत् १९९२
वैक्रमे गुरुवासरे महता समारोहण जातम् । अस्मिन् वर्षे १९९७
वैशाखमासस्य शुक्लषष्ठ्यां पञ्चमकवि नामनि पर्वतशिखरे
श्रीताराभगवत्याः पीठस्थानमपि तेषामेवानुग्रहेण स्थापितमभूत्,
तदवसरे श्रीताराकर्पूरस्तोत्रस्य व्याख्यां कर्तुं तैरेव परमानुग्रहः
प्रादर्शि । पीठद्वयस्याऽयमेव पुस्तकरूपः सङ्क्षिप्तपरिचयः ।

jneyaM nityaM vishuddhaM yadapi nutishatairbodhitaM vedavAkyaiH
sachchidrUpaM prasannaM vilasitamakhilaM shaktirUpeNa jnAtum |
shakyaM chaitAM prajuShTAM bhavavilayakarIM shuddhasaMvitsvarUpAM
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 1||

gaurAbhAM shubhradehAM danujakulaharAM brahmarUpAM turIyAM
vajraM pAshaM cha jihvAmasurabhayakarIM lauhabaddhAM gadAkhyAm |
hastairnityaM vahantIM dvijavaramukuTAM svarNasiMhAsanasthAM
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 2||

kaurmarUpaM vidhAtrIM kR^itayugasamaye stabdharUpAM sthirAkhyAM
hAridre divyadehAM vibudhagaNanutAM viShNunA vanditAM tAm |
AnarchuH skandamukhyAH smaraharamahilAM tArake saMvivR^iddhe
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 3||

AdhAre tatvarUpAM tribalayasahitAM yogivR^indaiH sudhyeyAM
pItAM rudreNa sArdha ratirasaniratAM chintayitvA manoj~nAm |
gadyaM padyaM labhante navarasabharitaM sAndrachandrAMshuvarNA
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 4||

mAyAbIjaM mahograM pashujabhayaharaM bhUmiyuktaM japanti
putraiH pautraiH sametAH praNihitamanasaH prApya bhogAn samastAn |
labdhvA chAnte vimokShaM vigatabhavabhayA modamAnA bhavanti
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 5||

dhyAnaM mAtastvadIyaM japamanusatataM mantrarAjasya nityaM duShTaiH
kR^ityA svarUpA balaga iti kR^itA Ashu shAntiM prayAnti |
tasmAdAkhyAM tvadIyAM dvibhujapariNatAmugraveShAM subhImAM
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 6||

japtvA bIjaM tvadIyaM yadi tava sujano yAti vidveShimadhye
rUpaM dR^iShTvA tadIyaM ripujanasakalaH stambhanaM yAti shIghram |
garvI sarvatvameti shravaNapathagate nAmavarNe tvadIye
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 7||

brahmA viShNurmahesho japati tava manuM bhAvayuktaM maheshi!
labdhvA kAmaM svarUpaM samarasaniratA divyabhAvaM bhajante |
tAmevAhaM bhavAnIM bhavasukhavirato bhAvayuktaM smarAmi
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 8||

dhanyAste bhaktiyuktAH satatajapaparA hInavarNe.api jAtA
vaimukhye lagnachittA yadapi kulaparA no prashasyAH kadAchit |
itthaM sanchintya mAtaH |
pratidinamamalaM nAmarUpaM tvadIyaM
sarva santyajya nityaM satatabhayahare! kIrtaye sarvadA.aham || 9||

stotreNA.anena deveshi! kR^ipAM kR^itvA mamopari |
bagalAmukhi! me chitte vAsaM kuru sadAshive! || 10||

yaH kashchit prapaThennityaM prAtarutthAya bhaktitaH |
tasya pItAmbarA devI shIghraM tuShTiM sameShyati || 11||

prayato dhyAnasaMyukto japAnte yaH paThet sudhIH |
dhanadhAnyAdisampannaH sAnnidhyaM prApnuyAd drutam || 12||

OM iti shrIpItAmbarAShTakaM samAptam |

idaM shrIpItAmbarAShTakaM shrIparamahaMsaparivrAjakAchAryavaryaiH
shrIsvAmi pAdairakAri teShAM shubhapreraNayA datiyAnagarasya
shrIvanakhaNDeshvarasya sannidhau shrIpItAmbarabhagavatyAH
sthApanaM jyeShThakR^iShNasya pa~nchabhyAM tithau samvat 1992
vaikrame guruvAsare mahatA samArohaNa jAtam |
asmin varShe 1997
vaishAkhamAsasya shuklaShaShThyAM pa~nchamakavi nAmani parvatashikhare
shrItArAbhagavatyAH pIThasthAnamapi teShAmevAnugraheNa sthApitamabhUt
tadavasare shrItArAkarpUrastotrasya vyAkhyAM kartuM taireva paramAnugrahaH
prAdarshi |
pIThadvayasyA.ayameva pustakarUpaH sa~NkShiptaparichayaH |

Sri Subrahmanya Swamy Stotram

శ్రీ సుబ్రహ్మణ్య స్వామి స్తోత్రం (Sri Subrahmanya Swamy stotram ) ఓం ఆదిత్యవిష్ణువిఘ్నేశరుద్రబ్రహ్మమరుద్గణాః | లోకపాలాః సర్వదేవాః చరాచరమిదం జగత్ || సర్వం త్వమేవ బ్రహ్మైవ అజమక్షరమద్వయమ్ | అప్రమేయం మహాశాంతం అచలం నిర్వికారకమ్ || నిరాలంబం నిరాభాసం సత్తామాత్రమగోచరమ్ |...

Sri Varahi Devi Stuthi

శ్రీ వరాహీ దేవీ స్తుతి (Sri Varahi Devi Stuthi) ధ్యానం: కృష్ణ వర్ణాం తు వారాహీం మహిషస్తాం మహోదరీమ్ వరదాం దండినీం ఖడ్గం బిభ్రతీమ్ దక్షిణే కరే ఖేట పాత్రా2భయాన వామే సూకరాస్యాం భజామ్యహం స్తుతి నమోస్తు దేవి వారాహి...

Sri Saraswathi Dwadasa Nama Stotram

శ్రీ సరస్వతీ ద్వాదశనామ స్తోత్రం (Sri Saraswathi Dwadasa nama Stotram) శ్రీ సరస్వతి త్వయం దృష్ట్యా వీణా పుస్తకధారిణీ | హంసవాహ సమాయుక్తా విద్యాదానకరి మమ || ప్రధమం భారతీనామ ద్వితీయం చ సరస్వతీ | తృతీయం శారదాదేవి చతుర్ధం...

Kali Santaraka Stotram

కలి సంతారక స్తోత్రం (Kali Santaraka Stotram) శేషాచలం సమాసాద్య కశ్య పాద్యా మహర్షయః వేంకటేశం రమానాథం శరణం ప్రాపురంజసా! కలి సంతారకం ముఖ్యం స్తోత్రమేతజ్జపేన్నరః సప్తర్షి వాక్ప్రసాదేన విష్ణుస్తస్మై ప్రసీదతి!! కశ్యప ఉవాచ: కాది హ్రీమంత విద్యాయాః ప్రాప్త్యైవ పరదేవతా!...

More Reading

Post navigation

error: Content is protected !!