Home » Stotras » Sri Siddhi Vinayaka Stotram

Sri Siddhi Vinayaka Stotram

श्री सिद्धिविनायकस्तोत्रम् (Sri Siddhi Vinayaka Stotram)

जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥

त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७॥

लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।
हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८॥

नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।
सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥

विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥

नमनं शम्भुतनयं नमनं करुणालयम् ।
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।
पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।
गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥

पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।
कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

इति श्री सिद्धिविनायक स्तोत्रम् सम्पूर्णम

Sri Subrahmanya Swamy Stotram

శ్రీ సుబ్రహ్మణ్య స్వామి స్తోత్రం (Sri Subrahmanya Swamy stotram ) ఓం ఆదిత్యవిష్ణువిఘ్నేశరుద్రబ్రహ్మమరుద్గణాః | లోకపాలాః సర్వదేవాః చరాచరమిదం జగత్ || సర్వం త్వమేవ బ్రహ్మైవ అజమక్షరమద్వయమ్ | అప్రమేయం మహాశాంతం అచలం నిర్వికారకమ్ || నిరాలంబం నిరాభాసం సత్తామాత్రమగోచరమ్ |...

Vamsavrudhi Kara Sri Durga Kavacham

వంశవృద్ధికరం (వంశాఖ్యం) శ్రీ దుర్గా కవచం (Vamsavrudhi Kara Sri Durga Kavacham) శనైశ్చర ఉవాచ భగవన్ దేవదేవేశ కృపయా త్వం జగత్ప్రభో | వంశాఖ్యం కవచం బ్రూహి మహ్యం శిష్యాయ తేఽనఘ | ( ఽ = అ అని...

Banasura Virachitham Sri Siva Stavarajam

బాణాసుర విరచితం శ్రీ శివ స్తవరాజః (Banasura Virachitham Sri Siva Stavarajam) బాణాసుర ఉవాచ వందే సురాణాం సారం చ సురేశం నీలలోహితమ్ | యోగీశ్వరం యోగబీజం యోగినాం చ గురోర్గురుమ్ || 1 || జ్ఞానానందం జ్ఞానరూపం జ్ఞానబీజం...

Dakaradi Sri Durga Sahasranama Stotram

దకారాది శ్రీ దుర్గా సహస్ర నామ స్తోత్రం (Dakaradi Sri Durga Sahasranama Stotram) శ్రీ దేవ్యువాచ । మమ నామ సహస్రం చ శివ పూర్వవినిర్మితమ్ । తత్పఠ్యతాం విధానేన తథా సర్వం భవిష్యతి ॥ ఇత్యుక్త్వా పార్వతీ దేవి...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!