Home » Kavacham » Sri Panchamukha Hanuman Kavacham

Sri Panchamukha Hanuman Kavacham

श्री पंचमुखी हनुमत कवच (Sri Panchamukha Hanuman Kavacham)

अस्य श्री पंचमुखीहनुमत कवच स्तोत्र मंत्रस्य ब्रम्हा ऋषि: ,गायत्रि छंद:, हनुमान देवता, रां बीजं , मं शक्ति:, चंद्र इति कीलकं

अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदरं !
तत्कृतं देवदेवेशि ध्यानं हनुमत: प्रियं !!१!!
पंचवक्त्रं महाभीमं कपियुथसमन्वितं !
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदं !!२!
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभं !
दंष्ट्राकरालवदनं भृकुटिकुटिलेक्षणं !!३!!
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम !
अत्युग्रतेजो वपुषं भीषणं भयनाशनं !!४!!
पश्चिमे गारुडं वक्त्रं वक्रतुंडं महाबलं !
सर्वनागप्रशमनं सर्वभूतादिकृंतनं !!५!!
उत्तरं सौकरं वक्त्रं कृष्णदीप्तनभोमयम !
पाताले सिद्धवेतालं ज्वररोगादिकृंतनं !!६!!
उर्ध्वं हयाननं घोरं दानवांतकरं परं !
येन वक्त्रेण विप्रेंद्र तारकाया महाहवे !!७!!
दुर्गते शरणं तस्य सर्वशत्रूहरं परम!
ध्यात्वा पंचमुखं रुद्रं हनुमंतं दयानिधिं !!८!!
खडगं त्रिशूलं खट्वांगं पाशमंकुशपर्वतं !
मुष्टौ तु मोदकौ वृक्षं धारयंतं कमंडलुं !!९!!
भिंदिपालं ज्ञानमुद्रां दमनं मुनिपुंगवं !
एतान्यायुधजालानि धारयंतं भयापहम !!१०!!
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनं !
सर्वैश्वर्यंमयं देवं हनुमदविश्वतोमुखं !!११!!
पंचास्यमच्युतमनेकविचित्रवर्णम वक्त्रं सशंखविभृतं कपिराजवीर्यं !
पीतांबरादिमुकुटैरपि शोभितांगं पिंगाक्षमन्जनिसुतं ह्यनिशं स्मरामि !!१२!!
मर्कटस्य महोत्साहं सर्वशोकविनाशनं !
शत्रूसंहारकं चैतत्कवचं ह्यापदं हरेत !!१३!!
ॐ हरिमर्कटमर्कटाय स्वाहा !!१४!!

ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रूसंहारणाय स्वाहा !! १५!!

ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवाराहाय सकलसंपतकराय स्वाहा !!१६!!
ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवश्यकराय स्वाहा !!१७!!
इति मूलमंत्र : !

ॐ अस्य श्रीपंचमुखहनुमतकवचस्तोत्रमंत्रस्य श्रीरामचंद्रऋषि: , अनुष्टुप छन्द:! श्रीरामचंद्रो देवता ! सीता बीजं ! हनुमानिति शक्ति: ! हनुमत प्रीत्यर्थं जपे विनियोग: !
पुनर्हनुमानिति बीजं ! ॐ वायुपुत्राय इति शक्ति: ! अंजनिसुतायेति कीलकं ! श्रीरामचंद्रवरप्रसादसिद्ध्यर्थे जपे विनियोग:!

करन्यास :

१) ॐ हं हनुमते अंगुष्ठाभ्यां नम:
२) ॐ वं वायुपुत्राय तर्जनीभ्यां नम:
३) ॐ अं अंजनीसुताय मध्यमाभ्यां नम:
४) ॐ रां रामदूताय अनामिकाभ्यां नम:
५) ॐ रुं रुद्रमूर्तये कनिष्ठिकाभ्यां नम:
६) ॐ सं सीताशोकनिवारणाय करतलकरपृष्ठाभ्यां नम:

हृदयादि न्यास :-
१) ॐ अंजनीसुताय हृदयाय नम:
२) ॐ रूद्रमूर्तये शिरसे स्वाहा
३) ॐ वायुपुत्राय शिखायै वषट
४) ॐ अग्निगर्भाय कवचाय हुम
५) ॐ रामदूताय नेत्रत्रयाय वौषट
६) ॐ पंचमुखिहनुमते अस्त्राय फट

अथ ध्यानं
श्रीरामदूताय आंजनेयाय वायुपुत्राय महाबलाय सीताशोकनिवारणाय महाबलप्रचंडाय लंकापुरीदहनाय फाल्गुनसखाय कोलाहलसकलब्रम्हाण्डविश्वरुपाय सप्तसमुद्रनिरंतरलंघिताय पिंगलनयनामितविक्रमाय सूर्यबिंबफलसेवाधिष्टित निराक्रमाय संजिवन्या अंगदलक्ष्मणमहाकपिसैन्य प्राणदात्रे दशग्रीवविध्वंसनाय रामेष्टाय सीतासहरामचंद्रवर प्रसादाय षटप्रयोगागम पंचमुखिहनुमत मंत्र जपे विनियोग:

ॐ हरिमर्कट मर्कटाय स्वाहा !
ॐ हरिमर्कट मर्कटाय वं वं वं वं वं फट स्वाहा !
ॐ हरिमर्कट मर्कटाय फं फं फं फं फं फट स्वाहा !

ॐ हरिमर्कट मर्कटाय खं खं खं खं खं मारणाय स्वाहा !

ॐ हरिमर्कट मर्कटाय ठं ठं ठं ठं ठं स्तंभनाय स्वाहा !

ॐ हरिमर्कट मर्कटाय डं डं डं डं डं आकर्षणाय सकलसंपतकराय पंचमुखवीरहनुमते स्वाहा !

ॐ उच्चाटने ढं ढं ढं ढं ढं कूर्म मूर्तये पंचमुखहनुमते परयंत्रपरतंत्रउच्चाटनाय स्वाहा !

ॐ कं खं गं घं ••••••••• यं रं लं वं शं षं सं हं क्षं स्वाहा ( येथे क पासून क्ष पर्यंत चे सर्व वर्णअक्षर वर अनुस्वार देवुन म्हणावे )

इति दिग्बंध:!

ॐ पूर्वकपिमुखे पंचमुखहनुमते ठं ठं ठं ठं ठं सकलशत्रूसंहारणाय स्वाहा !
ॐ दक्षिणमुखे पंचमुखहनुमते करालवदनाय नरसिंहाय ह्रां ह्रां ह्रां ह्रां ह्रां सकलभूतप्रेतदमनाय स्वाहा !
ॐ पश्चिममुखे गरुडासनाय पंचमुखवीरहनुमते मं मं मं मं मं सकलविषहराय स्वाहा !
ॐ उत्तरमुखे आदिवाराहाय लं लं लं लं लं नरसिंहाय नीलकण्ठाय पंचमुखहनुमते स्वाहा !
अंजनीसुताय वायुपुत्राय महाबलाय रामेष्ट फाल्गुनसखाय सीताशोकनिवारणाय लक्ष्मणप्राणरक्षकाय कपिसैन्यप्रकाशाय सुग्रीवाभिमानदहनाय श्रीरामचंद्रवरप्रसादकाय महावीर्याय प्रथमब्रम्हांडनायकाय पंचमुखहनुमतेभूतप्रेतपिशाचब्रम्हराक्षसशाकिनी डाकिनी अंतरिक्षग्रह परमंत्र परयंत्र परतंत्र सर्वग्रहउच्चाटनाय सकलशत्रूसंहारणाय पंचमुखहनुमदवरप्रसादक सर्वरक्षकाय जं जं जं जं जं स्वाहा !!

इदं कवचं पठित्वा तु महाकवचं पठेन्नर: !
एकवारं पठेन्नित्यं सर्वशत्रूनिवारणं !!१८!!

द्विवारं तु पठेत नित्यं पुत्रपौत्र प्रवर्धनं !
त्रिवारं पठते नित्यं सर्वसंपतकरं परं !!१९!!

चतुर्वारं पठेत नित्यं सर्वलोकवशीकरं !
पंचवारं पठेत नित्यं सर्वरोगनिवारणं !!२०!!

षडवारं तु पठेत नित्यं सर्वदेववशीकरं !
सप्तवारं पठेत नित्यं सर्वकामार्थसिद्धिदं !!२१!!

अष्टवारं पठेत नित्यं सर्वसौभाग्यदायकं !
नववारं पठेत नित्यं सर्व ऐश्वर्यदायकं !!२२!!

दशवारं पठेतनित्यं त्रैलोक्यज्ञानदर्शनं !
एकादश पठेतनित्यं सर्वसिद्धिं लभेन्नर:
कवच स्मृति मात्रेण महालक्ष्मीफलप्रदं
!!२३!!

!! इति पंचमुखि हनुमत कवचं !!

Sri Haridra Ganesha Kavacham

श्री हरिद्रा गणेश कवचम् (Sri Haridra Ganesha Kavacham) श्रीगणेशाय नमः ईश्वर उवाच  शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये । पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं...

Sri Hanumat Suktam

శ్రీ హనుమత్ సూక్తం  (Sri Hanumat Suktam) శ్రీ మాన్ సర్వలక్షణ సంపన్నో జయప్రదః సర్వాభరణ భూషితముదా మహోన్నతో ష్ట్రమారూడః కేసరీ ప్రియనందనః  వాయుతనూజః యధేచ్చః పంపా విహారీ గంధమాదన సంచారీ హేమ ప్రకారాంచిత కనక కదళీ వనాంతర నివాసః పరమాత్మా...

Sri Varahi Kavacham

శ్రీ వారాహీ కవచమ్ (Sri Varahi Kavacham) అస్య శ్రీ వారాహీ కవచస్య త్రిలోచన ఋషీః । అనుష్టుప్ఛన్దః । శ్రీవారాహీ దేవతా । ఓం బీజం । గ్లౌం శక్తిః । స్వాహేతి కీలకం । మమ సర్వశత్రునాశనార్థే జపే...

Sri Anjaneya Swamy Stotram

శ్రీ ఆంజనేయ స్తోత్రమ్ (Sri Anjaneya Swamy Stotram) రంరంరం రక్త వర్ణం దినకరవదనం తీక్షదంష్ట్రాకరాళం రంరంరం రమ్య తేజం గిరిచలనకరం కీర్తిపంచాది వక్త్రం రంరంరం రాజయోగం సకల శుభనిధిం సప్త భేతాళం భేద్యం రం రం రం రాక్షసాంతం సకల...

More Reading

Post navigation

error: Content is protected !!