Home » Stotras » Sri Bhadrakali Stuti

Sri Bhadrakali Stuti

श्री भद्रकाली स्तुति (Sri Bhadrakali Stuti )

ब्रह्मविष्णु ऊचतुः

नमामि त्वां विश्वकर्त्रीं परेशीं
नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गुणां चातिसूक्ष्मां
ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
मीडे कालीं विश्वसम्पालयित्रीम् ॥ २॥

मायातीतां मायिनीं वापि मायां
भीमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था-
मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३॥

नो ते रूपं वेत्ति शीलं न धाम
नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये
विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च
चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च
रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५॥

वाक्यं देवा भूमिरेषा नितम्बं
पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः
सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं
सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।
श्वासो वायुर्बाहवो लोकपालाः
क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७॥

एवम्भूतां देवि विश्वात्मिकां त्वां
कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मातः पूर्णे ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे साररूपे प्रसीद ॥ ८॥

इति श्री महाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकाली स्तुतिः सम्पूर्णा ।

Sri Subrahmanya Shasti

శ్రీ సుబ్రహ్మణ్య షష్ఠి (Sri Subrahmanya Shasti) దేవేంద్రుడు మార్గశిర శుద్ధ షష్ఠినాడు దేవసేనతో “శ్రీ సుబ్రహ్మణ్యేశ్వర స్వామి” వారికి అత్యంత వైభవంగా వివాహము జరిపించిన ఈ రోజును “శ్రీ సుబ్రహ్మణ్య షష్ఠి” గా పరిగణిస్తారు. ఈ స్వామివారి జన్మవృత్తాంత విశిష్టత...

Sri Tara Mahavidya

శ్రీ తారా  మహావిద్య (Sri Tara Mahavidya) Tara Jayanthi is celebrated in the Chaitra Masam Shukla Paksha navami (9th day ). Tara Swarna Tara Neela Saraswathi దశ మహావిద్యలలో రెండవ మహా విద్య శ్రీ తారాదేవి. నీలవర్ణంతో...

Sri Chandrasekhara Ashtakam

శ్రీ చంద్రశేఖర అష్టకం (Sri Chandrasekhara Ashtakam) చంద్రశేఖర చంద్రశేఖర చంద్రశేఖర పాహిమామ్ | చంద్రశేఖర చంద్రశేఖర చంద్రశేఖర రక్షమామ్ || రత్నసాను శరాసనం రజతాద్రి శృంగ నికేతనం శింజినీకృత పన్నగేశ్వర మచ్యుతానల సాయకమ్ | క్షిప్రదగ్ద పురత్రయం త్రిదశాలయై రభివందితం...

Sri Sainatha Moola beeja Mantrakshara Stotram

శ్రీ సాయినాథ మూలభీజ మంత్రాక్షర స్తోత్రం (Sri Sainatha Moola beeja Mantrakshara Stotram) అత్రిసుపుత్ర  శ్రీ సాయినాథ ఆశ్రిత రక్షక  శ్రీ సాయినాథ ఇందీవరాక్ష  శ్రీ సాయినాథ ఈశితత్వ  శ్రీ సాయినాథ ఉదాత్తహృదయ  శ్రీ సాయినాథ ఊర్జితనామ శ్రీ సాయినాథ ఋణ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!