Home » Stotras » Sri Bhadrakali Stuti

Sri Bhadrakali Stuti

श्री भद्रकाली स्तुति (Sri Bhadrakali Stuti )

ब्रह्मविष्णु ऊचतुः

नमामि त्वां विश्वकर्त्रीं परेशीं
नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गुणां चातिसूक्ष्मां
ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
मीडे कालीं विश्वसम्पालयित्रीम् ॥ २॥

मायातीतां मायिनीं वापि मायां
भीमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था-
मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३॥

नो ते रूपं वेत्ति शीलं न धाम
नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये
विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च
चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च
रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५॥

वाक्यं देवा भूमिरेषा नितम्बं
पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः
सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं
सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।
श्वासो वायुर्बाहवो लोकपालाः
क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७॥

एवम्भूतां देवि विश्वात्मिकां त्वां
कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मातः पूर्णे ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे साररूपे प्रसीद ॥ ८॥

इति श्री महाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकाली स्तुतिः सम्पूर्णा ।

Sri Navagraha Sooktam

శ్రీ నవగ్రహ సూక్తం (Sri Navagraha Sooktam) ఓం శుక్లాంబరధరం విష్ణుం శశివర్ణం చతుర్భుజమ్| ప్రసన్నవదనమ్ ధ్యాయేత్సర్వ విఘ్నోపశాన్తయే || ఓం భూః ఓం భువః ఓగ్ం సువః ఓం మహః ఓం జనః ఓం తపః ఓగ్ం సత్యమ్ ఓం...

Sri Jonnawada Kamashi Taayi Ashtottara Shatanamavali

శ్రీ జొన్నవాడ కామాక్షీతాయి అష్టోత్తర శతనామావళి (Sri Jonnawada Kamashi Taayi Ashtottara Shatanamavali) ప్రతీ నామానికి ముందు “ఓం ఐం హ్రీం శ్రీం” తో చదవంది ఓం శివాయై నమః ఓం భవాన్యై నమః ఓం కళ్యాన్యై నమః ఓం...

Mangalagiri Kshetram

మంగళగిరి పానకాల నరసింహ స్వామి క్షేత్రం (Sri Mangalagiri Lakshmi Narasimha Swamy Temple (Kshetram)) మంగళగిరి గుంటూరు జిల్లాలో ఉన్నది. గుంటూరు – విజయవాడ జాతీయ రహదారి పై గుంటూరుకు 20 కి.మీ దూరంలో ఉన్న ఈ చారిత్రక పట్టణములో...

Pragna Vivardhana Sri Karthikeya Stotram

ప్రజ్ఞావివర్ధన శ్రీ కార్తికేయ స్తోత్రం (Pragna Vivardhana Sri Karthikeya Stotram) స్కంద ఉవాచ యోగీశ్వరో మహాసేనః కార్తికేయోಽగ్నినన్దనః | స్కందః కుమారః సేనానీః స్వామీ శఙ్కరసమ్భవః || 1 || గాంగేయస్తామ్రచూడశ్చ బ్రహ్మచారీ శిఖిధ్వజః | తారకారిః ఉమాపుత్రః క్రౌంచారిశ్చ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!