Home » Stotras » Sri Bhadrakali Stuti

Sri Bhadrakali Stuti

श्री भद्रकाली स्तुति (Sri Bhadrakali Stuti )

ब्रह्मविष्णु ऊचतुः

नमामि त्वां विश्वकर्त्रीं परेशीं
नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गुणां चातिसूक्ष्मां
ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
मीडे कालीं विश्वसम्पालयित्रीम् ॥ २॥

मायातीतां मायिनीं वापि मायां
भीमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था-
मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३॥

नो ते रूपं वेत्ति शीलं न धाम
नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये
विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च
चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च
रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५॥

वाक्यं देवा भूमिरेषा नितम्बं
पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः
सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं
सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।
श्वासो वायुर्बाहवो लोकपालाः
क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७॥

एवम्भूतां देवि विश्वात्मिकां त्वां
कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मातः पूर्णे ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे साररूपे प्रसीद ॥ ८॥

इति श्री महाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकाली स्तुतिः सम्पूर्णा ।

Sri Sankata Nashana Ganesha Stotram

శ్రీ సంకటనాశన గణేశ స్తోత్రం( Sri Sankata Nashana Ganesha Stotram) ఓం శ్రీ గణేశాయ నమః ఓం గం గణపతయే నమః నారద ఉవాచ ప్రణమ్య శిరసా దేవం, గౌరీ పుత్రం వినాయకం | భక్తావాసం స్మరేన్నిత్యం, ఆయుః కామార్ధసిద్ధయే...

Sri Krishna Ashtottara Shatanama Stotram

శ్రీ కృష్ణ అష్టోత్తర శత నామ స్తోత్రం (Sri Krishna Ashtottara Shatanama Stotram) శ్రీకృష్ణః కమలానాథో వాసుదేవః సనాతనః | వాసుదేవాత్మజః పుణ్యో లీలామానుషవిగ్రహః || ౧ || శ్రీవత్సకౌస్తుభధరో యశోదావత్సలో హరిః | చతుర్భుజాత్తచక్రాసిగదాశంఖాంబుజాయుధః || ౨ ||...

Sri Mangala Gowri Vratham

శ్రీ మంగళ గౌరీ వ్రత కథ (Sri Mangala Gowri Vratham) పూర్వం ధర్మపాలుడనే ఒక ధనికునికి సదాచార సంపన్నురాలైన భార్య ఉండేది. కానీ వారికి పుత్ర సంతానం లేదు. వారు ఎన్నో వ్రతాలు చేశారు. దానాలు చేశారు. కానీ సంతానం...

Sri Anjaneya Navaratna Mala Stotram

శ్రీ ఆంజనేయ నవరత్నమాలా స్తోత్రం (Sri Anjaneya Navaratna Mala Stotram in Telugu) మాణిక్యము (సూర్య) తతో రావణ నీతాయా: సీతాయా: శత్రు కర్శన: ఇయేష పదమన్వేష్రుం చారణాచరితే పథి || 1 || ముత్యము (చం[ద) యన త్వేతాని...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!