Home » Stotras » Sri Bhadrakali Stuti

Sri Bhadrakali Stuti

श्री भद्रकाली स्तुति (Sri Bhadrakali Stuti )

ब्रह्मविष्णु ऊचतुः

नमामि त्वां विश्वकर्त्रीं परेशीं
नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गुणां चातिसूक्ष्मां
ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
मीडे कालीं विश्वसम्पालयित्रीम् ॥ २॥

मायातीतां मायिनीं वापि मायां
भीमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था-
मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३॥

नो ते रूपं वेत्ति शीलं न धाम
नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये
विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च
चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च
रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५॥

वाक्यं देवा भूमिरेषा नितम्बं
पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः
सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं
सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।
श्वासो वायुर्बाहवो लोकपालाः
क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७॥

एवम्भूतां देवि विश्वात्मिकां त्वां
कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मातः पूर्णे ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे साररूपे प्रसीद ॥ ८॥

इति श्री महाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकाली स्तुतिः सम्पूर्णा ।

Sri Naga Devata Temple, Haripad

Haripad Naga Devata Temple is a Hindu temple located in the town of Haripad in the Alappuzha district of Kerala, India. The temple is dedicated to the serpent deity, Nagaraja...

Abhilasha Ashtakam (Atma Veereshwara Stotram)

అభిలాషాష్టకము (ఆత్మావీరేశ్వర స్తోత్రం) (Abhilasha Ashtakam / Atmaveereshwara Stotram) ఏకం బ్రహ్మైవాద్వితీయం సమస్తం సత్యం సత్యం నేహ నానాస్తి కించిత్! ఏకోరుద్రో నద్వితీయోవతస్థే తస్మాదేకం త్వాం ప్రపద్యే మహేశం || 1 || ఏకః కర్తా త్వం హి సర్వస్య...

Sri Anjaneya Swamy Stuti

శ్రీ ఆంజనేయ స్తుతి (Sri Anjaneya Swamy Stuti) గోష్పదీకృత వారాశిం మశకీకృత రాక్షసం | రామాయణ మహామాలారత్నం వందే అనిలాత్మజమ్!! అంజనానందనం వీరం జానకీ శోకనాశనం| కపీశమక్షహంతారం వందే లంకాభయంకరం ఉల్లంఘస్య సింధోస్సలిలం సలీలం యశ్శోకవహ్నిం జనకాత్మజాయాః | ఆదాయ...

Sri Tripurasundari Ashtakam Stotram

శ్రీ త్రిపురసుందరి అష్టకం (Sri Tripurasundari Ashtakam) కదంబవనచారిణీం మునికదంబకాదంబినీం నితంబజితభూధరాం సురనితంబినీసేవితామ్ నవాంబురుహలోచనామభినవాంబుదశ్యామలాం త్రిలోచనకుటుంబినీం త్రిపురసుందరీమాశ్రయే || ౧ || కదంబవనవాసినీం కనకవల్లకీధారిణీం మహార్హమణిహారిణీం ముఖసముల్లసద్వారుణీమ్ దయావిభవకారిణీం విశదరోచనాచారిణీం త్రిలోచనకుటుంబినీం త్రిపురసుందరీమాశ్రయే || ౨ || కదంబవనశాలయా కుచభరోల్లసన్మాలయా కుచోపమితశైలయా...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!