Home » Stotras » Sri Bhairava Thandava Stotram

Sri Bhairava Thandava Stotram

श्री भैरव तांण्डव स्तोत्रम् (Sri Bhairava Thandava Stotram)

अथ भैरव तांण्डव स्तोत्र

ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् ।
लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।।

डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् ।
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।

चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् ।
किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।।

करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरववेषं कष्टहरम् ।।

कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् ।
कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।।

गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।

कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् ।
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।।

तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।

ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् ।
सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।।

वरदाभयहारं तरलिततारं क्ष्युद्रविदारं तुष्टिकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् ।
शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।।

पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरव वेषं कष्टहरम् ।।

मदयिँतुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदम् ।
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मंतिदमम् ।।

कुटिलभ्रकुटीकं ज्वरधननीकं विसरंधीकं प्रेमभरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

परिर्निजतकामं विलसितवामं योगिजनाभं योगेशम् ।
बहुमधपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।

कलयं तमशेषं भृतजनदेशं नृत्य सुरेशं वीरेशम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

ॐ श्री भैरव तांण्डव स्तोत्रम् सम्पूर्णम् ।।ॐ

Sri Saravanabhava Mantrakshara Shatakam

శ్రీ శరవనభవ మంత్రాక్షరషట్కం (Sri Saravanabhava Mantrakshara Shatakam) శక్తిస్వరూపాయ శరోద్భవాయ శక్రార్చితాయాథ శచీస్తుతాయ | శమాయ శంభుప్రణవార్థదాయ శకారరూపాయ నమో గుహాయ || 1|| రణన్మణిప్రోజ్జ్వలమేఖలాయ రమాసనాథప్రణవార్థదాయ | రతీశపూజ్యాయ రవిప్రభాయ రకారరూపాయ నమో గుహాయ || 2|| వరాయ...

Sri Sai Baba Mahima Stotram

శ్రీ సాయిబాబా మహిమ స్తోత్రం (Sri Sai Baba Mahima Stotram) సదా సత్స్వరూపం చిదానందకందం జగత్సంభవస్థాన సంహార హేతుం స్వభక్తేచ్ఛయా మానుషం దర్శయంతం నమామీశ్వరం సద్గురుం సాయినాథమ్ || ౧ || భవధ్వాంత విధ్వంస మార్తాండ మీఢ్యం మనోవాగతీతం మునిర్ధ్యాన...

Sri Sarpa Stotram

శ్రీ సర్ప స్తోత్రం (Sri Sarpa Stotram) బ్రహ్మలోకే చ యే సర్వాః శేషనాగ పురోగమాః | నమోస్తు తేభ్యః సుప్రీతాః ప్రసన్నాః సంతు మే సదా |౧ || విష్ణులోకే చ యే సర్పాః వాసుకి ప్రముఖాశ్చ యే |...

Sri Karthaveeryarjuna Mantram

Sri Karthaveeryarjuna Mantram ఓం కార్తవీర్యార్జునో నమః రాజ బాహు సహస్రవాన్ తస్య స్మరణ మాత్రేణ గతం నష్టంచ లభ్యతే Om Karthaveeryarjuno nama Raja baahu sahasravan Thasya smarana mathrena Gatham nashtam cha labhyathe. ఇంట్లో ఏదైనా...

More Reading

Post navigation

error: Content is protected !!