Home » Stotras » Sri Bhairava Thandava Stotram

Sri Bhairava Thandava Stotram

श्री भैरव तांण्डव स्तोत्रम् (Sri Bhairava Thandava Stotram)

अथ भैरव तांण्डव स्तोत्र

ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् ।
लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।।

डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् ।
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।

चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् ।
किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।।

करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरववेषं कष्टहरम् ।।

कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् ।
कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।।

गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।

कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् ।
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।।

तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।

ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् ।
सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।।

वरदाभयहारं तरलिततारं क्ष्युद्रविदारं तुष्टिकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् ।
शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।।

पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरव वेषं कष्टहरम् ।।

मदयिँतुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदम् ।
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मंतिदमम् ।।

कुटिलभ्रकुटीकं ज्वरधननीकं विसरंधीकं प्रेमभरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

परिर्निजतकामं विलसितवामं योगिजनाभं योगेशम् ।
बहुमधपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।

कलयं तमशेषं भृतजनदेशं नृत्य सुरेशं वीरेशम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

ॐ श्री भैरव तांण्डव स्तोत्रम् सम्पूर्णम् ।।ॐ

Sri Karthaveeryarjuna Dwadasa Nama Stotram

శ్రీ కార్తవీర్యార్జున ద్వాదశ నామ స్తోత్రం (Sri Karthaveeryarjuna Dwadasa Nama Stotram) కార్తవీర్యార్జునోనామ రాజ బాహుసహస్రవాన్ తస్య స్మరణ మాత్రేణ గతం నష్టం చ లభ్యతే || 1 || కార్తవీర్యః ఖలద్వేషీ కృతవీర్యసుతో బలీ సహస్రబాహు శత్రుఘ్నో రక్తవాసా...

Sri Ganesha Bhujanga Stotram

श्री गणेश भुजङ्ग स्तोत्रं (Sri Ganesha Bhujanga Stotram) रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् । लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ १॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ २॥ प्रकाशज्जपारक्तरन्तप्रसून- प्रवालप्रभातारुणज्योतिरेकम् । प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसूनुं...

Shiva Mahima Stotram

శివ మహిమ స్తోత్రమ్ (Shiva Mahima Stotram) మహేశానన్తాద్య త్రిగుణరహితామేయవిమల స్వరాకారాపారామితగుణగణాకారినివృతే | నిరాధారాధారామరవర నిరాకార పరమ ప్రభాపూరాకారావర పర నమో వేద్య శివ తే ||౧|| నమో వేదావేద్యాఖిలజగదుపాదాన నియతం స్వతన్త్రాసామాన్తానవధుతినిజాకారవిరతే | నివర్తన్తే వాచః శివభజనమప్రాప్య మనసా యతోఽశక్తాః...

Sri Mangala Gowri Stotram

శ్రీ మంగళ గౌరీ స్తోత్రం (Sri Mangala Gauri Stotram) దేవి త్వదీయ చరణాంబుజ రేణుగౌరీం భాలస్థలీం వహతి యః ప్రణతి ప్రవీణః। జన్మాంతరేఽపి రజనీకరచారులేఖా తాం గౌరయ త్యతితరాం కిల తస్య పుంసః॥ 1 ॥ శ్రీ మంగళే సకల మంగళ...

More Reading

Post navigation

error: Content is protected !!