Home » Stotras » Sri Bhairava Thandava Stotram

Sri Bhairava Thandava Stotram

श्री भैरव तांण्डव स्तोत्रम् (Sri Bhairava Thandava Stotram)

अथ भैरव तांण्डव स्तोत्र

ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् ।
लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।।

डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् ।
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।

चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् ।
किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।।

करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरववेषं कष्टहरम् ।।

कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् ।
कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।।

गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।

कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् ।
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।।

तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।

ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् ।
सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।।

वरदाभयहारं तरलिततारं क्ष्युद्रविदारं तुष्टिकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् ।
शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।।

पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरव वेषं कष्टहरम् ।।

मदयिँतुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदम् ।
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मंतिदमम् ।।

कुटिलभ्रकुटीकं ज्वरधननीकं विसरंधीकं प्रेमभरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

परिर्निजतकामं विलसितवामं योगिजनाभं योगेशम् ।
बहुमधपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।

कलयं तमशेषं भृतजनदेशं नृत्य सुरेशं वीरेशम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

ॐ श्री भैरव तांण्डव स्तोत्रम् सम्पूर्णम् ।।ॐ

Sri Krishna Kruta Shiva Stuthi

శ్రీ కృష్ణ కృత శివ స్తుతి  (Sri Krishna Kruta Shiva Stuti) త్వమేవ సత్త్వం చ రజస్తమశ్చ త్వమేవ సర్వం ప్రవదంతి సంతః | తతస్త్వమేవాసి జగద్విధాయకః త్వమేవ సత్యం ప్రవదంతి వేదాః || సత్త్వరజస్తమాలనే గుణాలు నీవే. సర్వం నీవేనని...

Sri Parvathi Devi Sahasra nama Stotram

శ్రీ పార్వతీ దేవి సహస్ర నామ స్తోత్రం (Sri Parvathi Devi Sahasranama Stotram) శివోమా పరమా శక్తిరనన్తా నిష్కలాఽమలా । శాన్తా మాహేశ్వరీ నిత్యా శాశ్వతీ పరమాక్షరా ॥ అచిన్త్యా కేవలాఽనన్త్యా శివాత్మా పరమాత్మికా । అనాదిరవ్యయా శుద్ధా దేవాత్మా...

Ksheerabdhi Dwadasa Vratam

క్షీరాబ్ధి ద్వాదశి వ్రత విధానము (Ksheerabdhi Dwadasa Vratam) శ్రీ పసుపు గణపతి పూజ శ్లో // శుక్లాంబరధరం విష్ణుం శశివర్ణం చతుర్భుజం ప్రసన్నవదనం ధ్యాయేత్ సర్వ విఘ్నోపశాంతయే దీపత్వం బ్రహ్మరూపో సి జ్యోతిషాం ప్రభురవ్యయః సౌభాగ్యం దేహి పుత్రాంశ్చ సర్వాన్...

Shiva Nindha Stuthi

శివ నిందా స్తుతి (Shiva Nindha Stuthi) ఇసుక రేణువులోన దూరియుందువు నీవు బ్రహ్మాండమంతయును నిండియుందువు నీవు చివురాకులాడించు గాలిదేవర నీవు ఘన కానలను గాల్చు కారుచిచ్చువు నీవు క్రిమికీటకాదులకు మోక్షమిత్తువు నీవు కాలయమునిబట్టి కాలదన్ను నీవు పెండ్లి జేయరాగ మరుని...

More Reading

Post navigation

error: Content is protected !!