Home » Kavacham » Sri Haridra Ganesha Kavacham

Sri Haridra Ganesha Kavacham

श्री हरिद्रा गणेश कवचम् (Sri Haridra Ganesha Kavacham)

श्रीगणेशाय नमः

ईश्वर उवाच 
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले । किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥

इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम्

Sri Mahalakshmi Kavacham

శ్రీ మహాలక్ష్మీకవచం (Sri Mahalakshmi Kavacham) అస్య శ్రీమహాలక్ష్మీకవచమంత్రస్య బ్రహ్మా ఋషిః గాయత్రీ చందః మహాలక్ష్మీ దేవతా మహాలక్ష్మీ ప్రీత్యర్థం జపే వినియోగః | ఇన్ద్ర ఉవాచ । సమస్తకవచానాం తు తేజస్వి కవచోత్తమం | ఆత్మరక్షణమారోగ్యం సత్యం త్వం బ్రూహి గీష్పతే || 1 ||...

Sri Matangi Kavacham

శ్రీ మాతంగీ కవచం (సుముఖీ కవచం) (Sri Matangi Kavacham) శ్రీ పార్వత్యువాచ దేవదేవ మహాదేవ సృష్టిసంహారకారక | మాతంగ్యాః కవచం బ్రూహి యది స్నేహోస్తి తే మయి || ౧ || శివ ఉవాచ అత్యంతగోపనం గుహ్యం కవచం సర్వకామదమ్...

Sri Aditya Kavacham Stotram

ఆదిత్య కవచం స్తోత్రం (Sri Aditya Kavacha Stotram) ఓం అస్య శ్రీ ఆదిత్య కవచ మహా మంత్రస్య అగస్త్యొ భగవాన్ ఋషి: అనుష్టుప్ చంధః ఆదిత్యొ దేవతా గ్రుమ్బీజం నీమ్ శక్తిః సూం కీలకం మమ ఆదిత్య ప్రసాద సిద్ధయర్దె...

Sri Chandi Kavacham

శ్రీ చండీ కవచం (Sri Chandi Kavacham) న్యాసః అస్య శ్రీ చండీ కవచస్య | బ్రహ్మా ఋషిః | అనుష్టుప్ ఛందః | చాముండా దేవతా | అంగన్యాసోక్త మాతరో బీజమ్ | నవావరణో మంత్రశక్తిః | దిగ్బంధ దేవతాః...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!