Home » Kavacham » Sri Haridra Ganesha Kavacham

Sri Haridra Ganesha Kavacham

श्री हरिद्रा गणेश कवचम् (Sri Haridra Ganesha Kavacham)

श्रीगणेशाय नमः

ईश्वर उवाच 
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले । किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥

इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम्

Sri KalaBhairava Brahma Kavacham

కాలభైరవ బ్రహ్మ కవచం (Kalabhairava Brahma Kavacham) ఓం పాతు నిత్యం శిరసి పాతు హ్రీం కంఠదేశకే | వటుః పాతు నాభౌ శాపదుద్ధారణాయ చ || 1 || కురు ద్వయం లింగమూలే త్వాధారే వటుకః స్వయం చ |...

Sri Aditya Kavacham Stotram

ఆదిత్య కవచం స్తోత్రం (Sri Aditya Kavacha Stotram) ఓం అస్య శ్రీ ఆదిత్య కవచ మహా మంత్రస్య అగస్త్యొ భగవాన్ ఋషి: అనుష్టుప్ చంధః ఆదిత్యొ దేవతా గ్రుమ్బీజం నీమ్ శక్తిః సూం కీలకం మమ ఆదిత్య ప్రసాద సిద్ధయర్దె...

Sri Matangi Kavacham

శ్రీ మాతంగీ కవచం (సుముఖీ కవచం) (Sri Matangi Kavacham) శ్రీ పార్వత్యువాచ దేవదేవ మహాదేవ సృష్టిసంహారకారక | మాతంగ్యాః కవచం బ్రూహి యది స్నేహోస్తి తే మయి || ౧ || శివ ఉవాచ అత్యంతగోపనం గుహ్యం కవచం సర్వకామదమ్...

Sri Garuda Kavacha Stotram

శ్రీ గరుడ కవచ స్తోత్రం (Sri Garuda Kavacha Stotram)   ఓం తత్పురుషాయ విద్మహే సువర్ణ పక్షాయ ధీమహి తన్నో గరుడః ప్రచోదయాత్. అస్యశ్రీ గరుడ కవచ స్తోత్ర మంత్రస్య నారద ఋషి: వైనతేయో దేవత అనుష్టుప్ చందః మమ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!