Home » Kavacham » Sri Haridra Ganesha Kavacham

Sri Haridra Ganesha Kavacham

श्री हरिद्रा गणेश कवचम् (Sri Haridra Ganesha Kavacham)

श्रीगणेशाय नमः

ईश्वर उवाच 
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले । किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥

इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम्

Sri Shiva Kavacham

శ్రీ శివ కవచము (Sri Shiva Kavacham) ఓంనమోభగవతేసదాశివాయ సకలతత్వాత్మకాయ! సర్వమంత్రస్వరూపాయ! సర్వయంత్రాధిష్ఠితాయ! సర్వతంత్రస్వరూపాయ! సర్వతత్వవిదూరాయ! బ్రహ్మరుద్రావతారిణే నీలకంఠాయ! పార్వతీమనోహరప్రియాయ! సోమసూర్యాగ్నిలోచనాయ! భస్మోద్ధూలితవిగ్రహాయ! మహామణి ముకుటధారణాయ! మాణిక్యభూషణాయ! సృష్టిస్థితిప్రలయకాల- రౌద్రావతారాయ! దక్షాధ్వరధ్వంసకాయ! మహాకాలభేదనాయ! మూలధారైకనిలయాయ! తత్వాతీతాయ! గంగాధరాయ! సర్వదేవాదిదేవాయ! షడాశ్రయాయ! వేదాంతసారాయ!...

Navagraha Kavacham

నవగ్రహ కవచం (Navagraha Kavacham) ఓం శిరో మే పాతు మార్తండః కపోలం రోహిణీ పథిహ్ ముఖ మంగారకః పాతు కంతం ఛ శశినందనః || 1 || బుద్ధిం జీవః సదాపాతు హృదయం బృగునందనః జతరం ఛ శని: పాతు...

Sri Gayathri Devi Kavacham

శ్రీ గాయత్రీ దేవి కవచం (Sri Gayathri Devi Kavacham) నారద ఉవాచ స్వామిన్ సర్వజగన్నాధ సంశయో‌உస్తి మమ ప్రభో చతుషష్టి కళాభిఙ్ఞ పాతకా ద్యోగవిద్వర ముచ్యతే కేన పుణ్యేన బ్రహ్మరూపః కథం భవేత్ దేహశ్చ దేవతారూపో మంత్ర రూపో విశేషతః...

Sri Seetha Rama Stotram

శ్రీ సీతా రామ స్తోత్రం  (Sri Seetha Rama Stotram) అయోధ్యా పుర నేతారం మిథిలా పుర నాయికాం రాఘవాణాం అలంకారం వైదేహీనాం అలంక్రియాం || రఘూణం కుల దీపం చ నిమీనం కుల దీపికం సూర్య వంశ సముద్భూతమ్ సోమ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!