Home » Ashtakam » Sri Sarwamandala Ashtakam

Sri Sarwamandala Ashtakam

श्री सर्वमङ्गलाष्टकम्श्री (Sri Sarwamandala Ashtakam)

गणेशाय नमः ।

लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः ।

ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥ १॥

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्- चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।

नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २॥

विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।

माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३॥

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।

इक्ष्वाकुश्च विभीशणश्च भरतश्चोत्तानपादध्रुवा- वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४॥

श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।

सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका- वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५॥

गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।

कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ६॥

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः ।

काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ७॥

आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः ।

मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८॥

इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै- र्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।

माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्- धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९॥

इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम्

Sri Annapurna Ashtakam Stotram

శ్రీ అన్నపూర్ణ అష్టకం (Sri Annapurna Ashtakam Stotram) నిత్యానందకరీ వరాభయకరీ సౌందర్యరత్నాకరీ నిర్ధూతాఖిలఘోరపాపనికరీ ప్రత్యక్షమాహేశ్వరీ ప్రాలేయాచలవంశపావనకరీ కాశీపురాధీశ్వరీ భిక్షాం దేహి కృపావలంబనకరీ మాతాన్నపూర్ణేశ్వరీ || ౧ || నానారత్నవిచిత్రభూషణకరీ హేమాంబరాడంబరీ ముక్తాహారవిడంబమాన విలసద్వక్షోజకుంభాంతరీ కాశ్మీరాగరువాసితాంగరుచిర కాశీపురాధీశ్వరీ భిక్షాం దేహి కృపావలంబనకరీ...

Sri Anjaneya Mangalashtakam

శ్రీ ఆంజనేయ మంగలాష్టకం (Sri Anjaneya Mangalashtakam) వైశాఖే మాసి కృష్ణాయాం దశమ్యాం మంద వాసరే పూర్వాభాద్ర ప్రభూతాయ మంగళం శ్రీ హానూమతే || 1 || కరుణారస పూర్ణాయ, ఫలా పూప ప్రియాయచ మాణిక్య హార కం థాయ మంగళం...

Sri Surya Ashtakam

శ్రీ సూర్య అష్టకం (Sri Surya Ashtakam) ॥ శ్రీ గణేశాయ నమః ॥ సాంబ ఉవాచ ॥ ఆదిదేవం నమస్తుభ్యం ప్రసీద మమ భాస్కర । దివాకర నమస్తుభ్యం ప్రభాకర నమోస్తుతే || 1 || సప్తాశ్వరథమారూఢం ప్రచణ్డం కశ్యపాత్మజమ్...

Sri Surya Mandalashtaka Stotram

శ్రీ సూర్య మండలాష్టకం ( Sri Surya Mandalashtakam Stotram) నమః సవిత్రే జగదేకచక్శుషే జగత్ప్రసూతీ స్థితి నాశ హేతవే| త్రయీమయాయ త్రిగుణాత్మ ధారిణే విరఞ్చి నారాయణ శఙ్కరాత్మన్‌|| ౧|| యన్మండలం దీప్తికరం విశాలం | రత్నప్రభం తీవ్రమనాది రూపమ్‌| దారిద్ర్య...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!