Home » Ashtakam » Sri Sarwamandala Ashtakam

Sri Sarwamandala Ashtakam

श्री सर्वमङ्गलाष्टकम्श्री (Sri Sarwamandala Ashtakam)

गणेशाय नमः ।

लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः ।

ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥ १॥

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्- चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।

नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २॥

विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।

माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३॥

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।

इक्ष्वाकुश्च विभीशणश्च भरतश्चोत्तानपादध्रुवा- वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४॥

श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।

सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका- वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५॥

गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।

कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ६॥

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः ।

काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ७॥

आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः ।

मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८॥

इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै- र्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।

माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्- धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९॥

इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम्

Sri Govardhana Ashtakam

శ్రీ గోవర్ధన అష్టకం (Sri Govardhana Ashtakam) గుణాతీతం పరం బ్రహ్మ వ్యాపకం భూధరేశ్వరమ్ గోకులానందదాతారం, వందే గోవర్ధనం గిరిమ్ || 1 || గోలోకాధిపతి కృష్ణ విగ్రహం పరమేశ్వరమ్ చతుష్పాదార్థదం నిత్యం వందే గోవర్ధనం గిరిమ్ || 2 || నానా...

Bala Mukundashtakam

బాల ముకుందాష్టకం (Bala Mukundashtakam) కరారవిందేన పదారవిందం ముఖారవిందే వినివేశయంతమ్ | వటస్య పత్రస్య పుటే శయానం బాలం ముకుందం మనసా స్మరామి || 1 || సంహృత్య లోకాన్వటపత్రమధ్యే శయానమాద్యంతవిహీనరూపమ్ | సర్వేశ్వరం సర్వహితావతారం బాలం ముకుందం మనసా స్మరామి...

Sri Pashupati Ashtakam

శ్రీ పశుపతి అష్టకం(Sri Pashupati Ashtakam) పశుపతీన్దుపతిం ధరణీపతిం భుజగలోకపతిం చ సతీపతిం | ప్రణతభక్తజనార్తిహరం పరం భజత రే మనుజా గిరిజాపతిం || 1 || న జనకో జననీ న చ సోదరో న తనయో న చ...

Sri Devi Mangalashtakam

శ్రీ దేవీ మంగళాష్టకము (Sri Devi Mangalashtakam) శ్రీ విద్యా శివనామభాగనిలయా కామేశ్వరీ సుందరీ సూక్ష్మస్థూలదశావిశేషిత జగద్రూపేణ విద్యోతినీ స్వాంశీభూత సమస్తభూత హృదయాకాశ స్వరూపా శివా లోకాతీత ఏదాశ్రయా శివసతీ కుర్యా త్సదా మంగళం || 1 || దుర్గా భర్గమనోహరా...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!